Original

स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः ।अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥ ८ ॥

Segmented

स पर्व-कालम् कृत्वा तु मुनि-वृत्त्या समन्वितः अतिथिभ्यो ददौ अन्नम् प्रहृष्टेन अन्तरात्मना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्व पर्वन् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तु तु pos=i
मुनि मुनि pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अतिथिभ्यो अतिथि pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s