Original

तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः ।प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि ॥ ७ ॥

Segmented

तस्य इन्द्रः सहितो देवैः साक्षात् त्रिभुवन-ईश्वरः प्रत्यगृह्णान् महा-राज भागम् पर्वणि पर्वणि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
साक्षात् साक्षात् pos=i
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रत्यगृह्णान् प्रतिग्रह् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भागम् भाग pos=n,g=m,c=2,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s