Original

दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः ।देवतातिथिशेषेण कुरुते देहयापनम् ॥ ६ ॥

Segmented

दर्शम् च पौर्णमासम् च कुर्वन् विगत-मत्सरः देवता-अतिथि-शेषेण कुरुते देह-यापनम्

Analysis

Word Lemma Parse
दर्शम् दर्श pos=n,g=m,c=2,n=s
pos=i
पौर्णमासम् पौर्णमास pos=n,g=n,c=2,n=s
pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
विगत विगम् pos=va,comp=y,f=part
मत्सरः मत्सर pos=n,g=m,c=1,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
शेषेण शेष pos=n,g=m,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
देह देह pos=n,comp=y
यापनम् यापन pos=n,g=n,c=2,n=s