Original

सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः ।कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ॥ ५ ॥

Segmented

स पुत्र-दारः हि मुनिः पक्षाहारो बभूव सः कपोत-वृत्त्या पक्षेण व्रीहि-द्रोणम् उपार्जयत्

Analysis

Word Lemma Parse
pos=i
पुत्र पुत्र pos=n,comp=y
दारः दार pos=n,g=m,c=1,n=s
हि हि pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
पक्षाहारो पक्षाहार pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
कपोत कपोत pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
पक्षेण पक्ष pos=n,g=m,c=3,n=s
व्रीहि व्रीहि pos=n,comp=y
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
उपार्जयत् उपार्जय् pos=v,p=3,n=s,l=lan