Original

अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः ।सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ॥ ४ ॥

Segmented

अतिथि-व्रती क्रियावान् च कापोतीम् वृत्तिम् आस्थितः सत्त्रम् इष्टीकृतम् नाम समुपास्ते महा-तपाः

Analysis

Word Lemma Parse
अतिथि अतिथि pos=n,comp=y
व्रती व्रतिन् pos=a,g=m,c=1,n=s
क्रियावान् क्रियावत् pos=a,g=m,c=1,n=s
pos=i
कापोतीम् कापोत pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
इष्टीकृतम् इष्टीकृत pos=n,g=n,c=2,n=s
नाम नाम pos=i
समुपास्ते समुपास् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s