Original

यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् ।श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥ ३६ ॥

Segmented

यद् अत्र तथ्यम् पथ्यम् च तद् ब्रवीहि अविचारयत् श्रुत्वा तथा करिष्यामि व्यवसायम् गिरा तव

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
तथ्यम् तथ्य pos=n,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s