Original

सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः ।मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥ ३५ ॥

Segmented

सताम् सप्त-पदम् मित्रम् आहुः सन्तः कुल-उचिताः मित्र-ताम् च पुरस्कृत्य पृच्छामि त्वाम् अहम् विभो

Analysis

Word Lemma Parse
सताम् अस् pos=va,g=m,c=6,n=p,f=part
सप्त सप्तन् pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
मित्रम् मित्र pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
कुल कुल pos=n,comp=y
उचिताः उचित pos=a,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
पुरस्कृत्य पुरस्कृ pos=vi
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s