Original

के गुणास्तत्र वसतां किं तपः कश्च निश्चयः ।स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक ॥ ३४ ॥

Segmented

के गुणास् तत्र वसताम् किम् तपः कः च निश्चयः स्वर्गे स्वर्ग-सुखम् किम् च दोषो वा देव-दूतकैः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
गुणास् गुण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
किम् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
pos=i
दोषो दोष pos=n,g=m,c=1,n=s
वा वा pos=i
देव देव pos=n,comp=y
दूतकैः दूतक pos=n,g=m,c=8,n=s