Original

तमेवंवादिनमृषिर्देवदूतमुवाच ह ।इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ॥ ३३ ॥

Segmented

तम् एवम् वादिनम् ऋषिः देव-दूतम् उवाच ह इच्छामि भवता प्रोक्तान् गुणान् स्वर्ग-निवासिनाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
वादिनम् वादिन् pos=a,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
प्रोक्तान् प्रवच् pos=va,g=m,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p
स्वर्ग स्वर्ग pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p