Original

उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् ।समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने ॥ ३२ ॥

Segmented

उवाच च एनम् विप्र-ऋषिम् विमानम् कर्मभिः जितम् समुपारोह संसिद्धिम् प्राप्तो ऽसि परमाम् मुने

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
विमानम् विमान pos=n,g=n,c=1,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
जितम् जि pos=va,g=n,c=1,n=s,f=part
समुपारोह समुपारुह् pos=v,p=2,n=s,l=lot
संसिद्धिम् संसिद्धि pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s