Original

इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः ।देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥ ३० ॥

Segmented

इति एवम् वदतस् तस्य तदा दुर्वाससो मुनेः देव-दूतः विमानेन मुद्गलम् प्रत्युपस्थितः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
वदतस् वद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तदा तदा pos=i
दुर्वाससो दुर्वासस् pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
मुद्गलम् मुद्गल pos=n,g=m,c=2,n=s
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part