Original

अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः ।सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥ २९ ॥

Segmented

अहो दानम् विघुष्टम् ते सु महत् स्वर्ग-वासिन् स शरीरः भवान् गन्ता स्वर्गम् सु चरित-व्रत

Analysis

Word Lemma Parse
अहो अहो pos=i
दानम् दान pos=n,g=n,c=1,n=s
विघुष्टम् विघुष् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=3,n=p
pos=i
शरीरः शरीर pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सु सु pos=i
चरित चर् pos=va,comp=y,f=part
व्रत व्रत pos=n,g=m,c=8,n=s