Original

दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ।जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् ॥ २८ ॥

Segmented

दया सत्यम् च धर्मः च त्वयि सर्वम् प्रतिष्ठितम् जिताः ते कर्मभिः लोकाः प्राप्तो ऽसि परमाम् गतिम्

Analysis

Word Lemma Parse
दया दया pos=n,g=f,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
जिताः जि pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s