Original

श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा ।तत्सर्वं भवता साधो यथावदुपपादितम् ॥ २६ ॥

Segmented

श्रमेण उपार्जितम् त्यक्तुम् दुःखम् शुद्धेन चेतसा तत् सर्वम् भवता साधो यथावद् उपपादितम्

Analysis

Word Lemma Parse
श्रमेण श्रम pos=n,g=m,c=3,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=2,n=s,f=part
त्यक्तुम् त्यज् pos=vi
दुःखम् दुःख pos=n,g=n,c=1,n=s
शुद्धेन शुद्ध pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
साधो साधु pos=a,g=m,c=8,n=s
यथावद् यथावत् pos=i
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part