Original

आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् ।मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥ २५ ॥

Segmented

आहार-प्रभवाः प्राणा मनो दुर्निग्रहम् चलम् मनसः च इन्द्रियाणाम् च अपि ऐकाग्र्यम् निश्चितम् तपः

Analysis

Word Lemma Parse
आहार आहार pos=n,comp=y
प्रभवाः प्रभव pos=n,g=m,c=1,n=p
प्राणा प्राण pos=n,g=m,c=1,n=p
मनो मनस् pos=n,g=n,c=1,n=s
दुर्निग्रहम् दुर्निग्रह pos=a,g=n,c=1,n=s
चलम् चल pos=a,g=n,c=1,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
अपि अपि pos=i
ऐकाग्र्यम् ऐकाग्र्य pos=n,g=n,c=1,n=s
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s