Original

क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥ २४ ॥

Segmented

क्षुध् धर्म-संज्ञाम् प्रणुदति आदत्ते धैर्यम् एव च विषय-अनुसारिणी जिह्वा कर्षति एव रसान् प्रति

Analysis

Word Lemma Parse
क्षुध् क्षुध् pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
प्रणुदति प्रणुद् pos=v,p=3,n=s,l=lat
आदत्ते आदा pos=v,p=3,n=s,l=lat
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
विषय विषय pos=n,comp=y
अनुसारिणी अनुसारिन् pos=a,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
कर्षति कृष् pos=v,p=3,n=s,l=lat
एव एव pos=i
रसान् रस pos=n,g=m,c=2,n=p
प्रति प्रति pos=i