Original

तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा ।त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥ २३ ॥

Segmented

तम् उवाच ततः प्रीतः स मुनिः मुद्गलम् तदा त्वद्-समः न अस्ति लोके ऽस्मिन् दाता मात्सर्य-वर्जितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मुद्गलम् मुद्गल pos=n,g=m,c=2,n=s
तदा तदा pos=i
त्वद् त्वद् pos=n,comp=y
समः सम pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दाता दातृ pos=a,g=m,c=1,n=s
मात्सर्य मात्सर्य pos=n,comp=y
वर्जितः वर्जय् pos=va,g=m,c=1,n=s,f=part