Original

न चास्य मानसं किंचिद्विकारं ददृशे मुनिः ।शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ २२ ॥

Segmented

न च अस्य मानसम् किंचिद् विकारम् ददृशे मुनिः शुद्ध-सत्त्वस्य शुद्धम् स ददृशे निर्मलम् मनः

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मानसम् मानस pos=a,g=m,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विकारम् विकार pos=n,g=m,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
मुनिः मुनि pos=n,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
सत्त्वस्य सत्त्व pos=n,g=m,c=6,n=s
शुद्धम् शुद्ध pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
निर्मलम् निर्मल pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s