Original

न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः ।सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥ २० ॥

Segmented

न क्रोधो न च मात्सर्यम् न अवमानः न सम्भ्रमः स पुत्र-दारम् उञ्छन्तम् आविवेश द्विजोत्तमम्

Analysis

Word Lemma Parse
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
pos=i
pos=i
मात्सर्यम् मात्सर्य pos=n,g=n,c=1,n=s
pos=i
अवमानः अवमान pos=n,g=m,c=1,n=s
pos=i
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
दारम् दार pos=n,g=m,c=2,n=s
उञ्छन्तम् उञ्छ् pos=va,g=m,c=2,n=s,f=part
आविवेश आविश् pos=v,p=3,n=s,l=lit
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s