Original

निराहारस्तु स मुनिरुञ्छमार्जयते पुनः ।न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥ १९ ॥

Segmented

निराहारस् तु स मुनिः उञ्छम् आर्जयते न च एनम् विक्रियाम् नेतुम् अशकन् मुद्गलम् क्षुधा

Analysis

Word Lemma Parse
निराहारस् निराहार pos=a,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
उञ्छम् उञ्छ pos=n,g=m,c=2,n=s
आर्जयते पुनर् pos=i
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
नेतुम् नी pos=vi
अशकन् शक् pos=v,p=3,n=s,l=lun
मुद्गलम् मुद्गल pos=n,g=m,c=2,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s