Original

भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः ।अथानुलिलिपेऽङ्गानि जगाम च यथागतम् ॥ १७ ॥

Segmented

भुक्त्वा च अन्नम् ततः सर्वम् उच्छिष्टेन आत्मनः ततः अथ अनुलिलिपे ऽङ्गानि जगाम च यथागतम्

Analysis

Word Lemma Parse
भुक्त्वा भुज् pos=vi
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
उच्छिष्टेन उच्छिष्ट pos=n,g=n,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ततः ततस् pos=i
अथ अथ pos=i
अनुलिलिपे अनुलिप् pos=v,p=3,n=s,l=lit
ऽङ्गानि अङ्ग pos=n,g=n,c=2,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s