Original

ततस्तदन्नं रसवत्स एव क्षुधयान्वितः ।बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥ १६ ॥

Segmented

ततस् तत् अन्नम् रसवत् स एव क्षुधया अन्वितः बुभुजे कृत्स्नम् उन्मत्तः प्रादात् तस्मै च मुद्गलः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
रसवत् रसवत् pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
क्षुधया क्षुधा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
बुभुजे भुज् pos=v,p=3,n=s,l=lit
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
उन्मत्तः उन्मद् pos=va,g=m,c=1,n=s,f=part
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तस्मै तद् pos=n,g=m,c=4,n=s
pos=i
मुद्गलः मुद्गल pos=n,g=m,c=1,n=s