Original

स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत ।पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥ १४ ॥

Segmented

स्वागतम् ते अस्तु इति मुनिम् मुद्गलः प्रत्यभाषत पाद्यम् आचमनीयम् च प्रतिवेद्य अन्नम् उत्तमम्

Analysis

Word Lemma Parse
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
मुनिम् मुनि pos=n,g=m,c=2,n=s
मुद्गलः मुद्गल pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आचमनीयम् आचमनीय pos=n,g=n,c=2,n=s
pos=i
प्रतिवेद्य प्रतिवेदय् pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s