Original

बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव ।विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥ १२ ॥

Segmented

बिभ्रत् च अनियतम् वेषम् उन्मत्त इव पाण्डव विकचः परुषा वाचो व्याहरन् विविधा मुनिः

Analysis

Word Lemma Parse
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
pos=i
अनियतम् अनियत pos=a,g=m,c=2,n=s
वेषम् वेष pos=n,g=m,c=2,n=s
उन्मत्त उन्मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
विकचः विकच pos=a,g=m,c=1,n=s
परुषा परुष pos=a,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
व्याहरन् व्याहृ pos=v,p=3,n=p,l=lan
विविधा विविध pos=a,g=f,c=2,n=p
मुनिः मुनि pos=n,g=m,c=1,n=s