Original

तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् ।मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥ १० ॥

Segmented

तत् शतानि अपि भुञ्जन्ति ब्राह्मणानाम् मनीषिणाम् मुनेः त्याग-विशुद्ध्या तु तत् अन्नम् वृद्धिम् ऋच्छति

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शतानि शत pos=n,g=n,c=1,n=p
अपि अपि pos=i
भुञ्जन्ति भुज् pos=v,p=3,n=p,l=lat
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
मनीषिणाम् मनीषिन् pos=a,g=m,c=6,n=p
मुनेः मुनि pos=n,g=m,c=6,n=s
त्याग त्याग pos=n,comp=y
विशुद्ध्या विशुद्धि pos=n,g=f,c=3,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat