Original

युधिष्ठिर उवाच ।व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना ।कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच व्रीहि-द्रोणः परित्यक्तः कथम् तेन महात्मना कस्मै दत्तः च भगवन् विधिना केन च आत्थ मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्रीहि व्रीहि pos=n,comp=y
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
कस्मै pos=n,g=m,c=4,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
विधिना विधि pos=n,g=m,c=3,n=s
केन pos=n,g=m,c=3,n=s
pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s