Original

कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः ।आजगाम महायोगी पाण्डवानवलोककः ॥ ८ ॥

Segmented

कस्यचित् तु अथ कालस्य व्यासः सत्यवती-सुतः आजगाम महा-योगी पाण्डवान् अवलोककः

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अवलोककः अवलोकक pos=a,g=m,c=1,n=s