Original

अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी ।स च भीमो महातेजाः सर्वेषामुत्तमो बली ।युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ॥ ६ ॥

Segmented

अर्जुनो यम-जौ च उभौ द्रौपदी च यशस्विनी स च भीमो महा-तेजाः सर्वेषाम् उत्तमो बली युधिष्ठिरम् उदीक्षन्तः सेहुः दुःखम् अनुत्तमम्

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
उत्तमो उत्तम pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
उदीक्षन्तः उदीक्ष् pos=va,g=m,c=1,n=p,f=part
सेहुः सह् pos=v,p=3,n=p,l=lit
दुःखम् दुःख pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s