Original

संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः ।निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् ॥ ५ ॥

Segmented

संस्मरन् परुषा वाचः सूतपुत्रस्य पाण्डवः निःश्वास-परमः दीनो बिभ्रत् कोप-विषम् महत्

Analysis

Word Lemma Parse
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
परुषा परुष pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p
निःश्वास निःश्वास pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कोप कोप pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s