Original

न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥ ४ ॥

Segmented

न सुष्वाप सुखम् राजा हृदि शल्यैः इव अर्पितैः दौरात्म्यम् अनुपः तत् काले द्यूत-उद्भवस्य हि

Analysis

Word Lemma Parse
pos=i
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
सुखम् सुख pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
शल्यैः शल्य pos=n,g=m,c=3,n=p
इव इव pos=i
अर्पितैः अर्पय् pos=va,g=m,c=3,n=p,f=part
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
अनुपः अनुपश् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
द्यूत द्यूत pos=n,comp=y
उद्भवस्य उद्भव pos=a,g=m,c=6,n=s
हि हि pos=i