Original

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥ ३४ ॥

Segmented

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् व्रीहि-द्रोण-परित्यागात् यत् फलम् प्राप मुद्गलः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
व्रीहि व्रीहि pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
परित्यागात् परित्याग pos=n,g=m,c=5,n=s
यत् यद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
मुद्गलः मुद्गल pos=n,g=m,c=1,n=s