Original

अन्यायसमुपात्तेन दानधर्मो धनेन यः ।क्रियते न स कर्तारं त्रायते महतो भयात् ॥ ३२ ॥

Segmented

अन्याय-समुपात्तेन दान-धर्मः धनेन यः क्रियते न स कर्तारम् त्रायते महतो भयात्

Analysis

Word Lemma Parse
अन्याय अन्याय pos=n,comp=y
समुपात्तेन समुपादा pos=va,g=n,c=3,n=s,f=part
दान दान pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
pos=i
तद् pos=n,g=m,c=1,n=s
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
त्रायते त्रा pos=v,p=3,n=s,l=lat
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s