Original

विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् ॥ ३१ ॥

Segmented

विशेषः तु अत्र विज्ञेयो न्यायेन उपार्जितम् धनम् पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत्

Analysis

Word Lemma Parse
विशेषः विशेष pos=n,g=m,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
विज्ञेयो विज्ञा pos=va,g=m,c=1,n=s,f=krtya
न्यायेन न्याय pos=n,g=m,c=3,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=1,n=s
पात्रे पात्र pos=n,g=n,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
साधुभ्यः साधु pos=a,g=m,c=4,n=p
प्रतिपादयेत् प्रतिपादय् pos=v,p=3,n=s,l=vidhilin