Original

तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः ।न दुष्करतरं दानात्तस्माद्दानं मतं मम ॥ ३० ॥

Segmented

तस्य दुःख-अर्जितस्य एवम् परित्यागः सु दुष्करः न दुष्करतरम् दानात् तस्माद् दानम् मतम् मम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
दुःख दुःख pos=n,comp=y
अर्जितस्य अर्जय् pos=va,g=n,c=6,n=s,f=part
एवम् एवम् pos=i
परित्यागः परित्याग pos=n,g=m,c=1,n=s
सु सु pos=i
दुष्करः दुष्कर pos=a,g=m,c=1,n=s
pos=i
दुष्करतरम् दुष्करतर pos=a,g=n,c=1,n=s
दानात् दान pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
दानम् दान pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s