Original

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥ ३ ॥

Segmented

युधिष्ठिरस् तु राजर्षिः आत्म-कर्म-अपराध-जम् चिन्तयन् स महा-बाहुः भ्रातॄणाम् दुःखम् उत्तमम्

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
अपराध अपराध pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s