Original

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥ २९ ॥

Segmented

कृषि-गोरक्ष्यम् इति एके प्रतिपद्यन्ति मानवाः पुरुषाः प्रेष्य-ताम् एके निर्गच्छन्ति धन-अर्थिनः

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष्यम् गोरक्ष्य pos=n,g=n,c=1,n=s
इति इति pos=i
एके एक pos=n,g=m,c=1,n=p
प्रतिपद्यन्ति प्रतिपद् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
प्रेष्य प्रेष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एके एक pos=n,g=m,c=1,n=p
निर्गच्छन्ति निर्गम् pos=v,p=3,n=p,l=lat
धन धन pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p