Original

परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् ।प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ॥ २८ ॥

Segmented

परित्यज्य प्रियान् प्राणान् धन-अर्थम् हि महा-आहवम् प्रविशन्ति नरा वीराः समुद्रम् अटवीम् तथा

Analysis

Word Lemma Parse
परित्यज्य परित्यज् pos=vi
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
धन धन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
महा महत् pos=a,comp=y
आहवम् आहव pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अटवीम् अटवी pos=n,g=f,c=2,n=s
तथा तथा pos=i