Original

व्यास उवाच ।दानान्न दुष्करतरं पृथिव्यामस्ति किंचन ।अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ २७ ॥

Segmented

व्यास उवाच दानात् न दुष्करतरम् पृथिव्याम् अस्ति किंचन अर्थे हि महती तृष्णा स च दुःखेन लभ्यते

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दानात् दान pos=n,g=n,c=5,n=s
pos=i
दुष्करतरम् दुष्करतर pos=a,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
महती महत् pos=a,g=f,c=1,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat