Original

युधिष्ठिर उवाच ।भगवन्दानधर्माणां तपसो वा महामुने ।किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥ २६ ॥

Segmented

युधिष्ठिर उवाच भगवन् दान-धर्माणाम् तपसो वा महा-मुने किम् स्विद् बहुगुणम् प्रेत्य किम् वा दुष्करम् उच्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
दान दान pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
तपसो तपस् pos=n,g=n,c=6,n=s
वा वा pos=i
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
बहुगुणम् बहुगुण pos=a,g=n,c=1,n=s
प्रेत्य प्रे pos=vi
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat