Original

मान्यान्मानयिता जन्म कुले महति विन्दति ।व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ॥ २४ ॥

Segmented

मान्यान् मानयिता जन्म कुले महति विन्दति व्यसनैः न तु संयोगम् प्राप्नोति विजित-इन्द्रियः

Analysis

Word Lemma Parse
मान्यान् मन् pos=va,g=m,c=2,n=p,f=krtya
मानयिता मानयितृ pos=a,g=m,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
व्यसनैः व्यसन pos=n,g=n,c=3,n=p
pos=i
तु तु pos=i
संयोगम् संयोग pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s