Original

संविभक्ता च दाता च भोगवान्सुखवान्नरः ।भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥ २३ ॥

Segmented

संविभक्ता च दाता च भोगवान् सुखवान् नरः भवति अहिंसकः च एव परम-आरोग्यम् अश्नुते

Analysis

Word Lemma Parse
संविभक्ता संविभक्तृ pos=a,g=m,c=1,n=s
pos=i
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
भोगवान् भोगवत् pos=a,g=m,c=1,n=s
सुखवान् सुखवत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
परम परम pos=a,comp=y
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat