Original

दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति ।न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥ २२ ॥

Segmented

दान्तः शम-परः शश्वत् परिक्लेशम् न विन्दति न च तप्यति दान्त-आत्मा दृष्ट्वा पर-गताम् श्रियम्

Analysis

Word Lemma Parse
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
शम शम pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
शश्वत् शश्वत् pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
pos=i
pos=i
तप्यति तप् pos=v,p=3,n=s,l=lat
दान्त दम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
पर पर pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s