Original

सत्यवादी लभेतायुरनायासमथार्जवी ।अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥ २१ ॥

Segmented

सत्य-वादी लभेत आयुः अनायासम् अथ आर्जवी अक्रोधनो अनसूयः च निर्वृतिम् लभते पराम्

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
आयुः आयुस् pos=n,g=n,c=2,n=s
अनायासम् अनायास pos=a,g=n,c=2,n=s
अथ अथ pos=i
आर्जवी आर्जविन् pos=a,g=m,c=1,n=s
अक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
अनसूयः अनसूय pos=a,g=m,c=1,n=s
pos=i
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s