Original

फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ॥ २ ॥

Segmented

फल-मूल-अशनाः ते हि सुख-अर्हाः दुःखम् उत्तमम् प्राप्त-कालम् अनुध्यान्तः सेहुः उत्तम-पूरुषाः

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सुख सुख pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
अनुध्यान्तः अनुध्या pos=va,g=m,c=1,n=p,f=part
सेहुः सह् pos=v,p=3,n=p,l=lit
उत्तम उत्तम pos=a,comp=y
पूरुषाः पूरुष pos=n,g=m,c=1,n=p