Original

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥ १९ ॥

Segmented

इह यत् क्रियते कर्म तत् परत्र उपभुज्यते तस्मात् शरीरम् युञ्जीत तपसा नियमेन च

Analysis

Word Lemma Parse
इह इह pos=i
यत् यद् pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परत्र परत्र pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat
तस्मात् तद् pos=n,g=n,c=5,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
युञ्जीत युज् pos=v,p=3,n=s,l=vidhilin
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i