Original

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥ १८ ॥

Segmented

अधर्म-रुचयः मूढास् तिर्यग्गति-परायणाः कृच्छ्राम् योनिम् अनुप्राप्य न सुखम् विन्दते जनाः

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
मूढास् मुह् pos=va,g=m,c=1,n=p,f=part
तिर्यग्गति तिर्यग्गति pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
जनाः जन pos=n,g=m,c=1,n=p