Original

सत्यमार्जवमक्रोधः संविभागो दमः शमः ।अनसूयाविहिंसा च शौचमिन्द्रियसंयमः ।साधनानि महाराज नराणां पुण्यकर्मणाम् ॥ १७ ॥

Segmented

सत्यम् आर्जवम् अक्रोधः संविभागो दमः शमः अनसूया अविहिंसा च शौचम् इन्द्रिय-संयमः साधनानि महा-राज नराणाम् पुण्य-कर्मणाम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
अक्रोधः अक्रोध pos=n,g=m,c=1,n=s
संविभागो संविभाग pos=n,g=m,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
अनसूया अनसूया pos=n,g=f,c=1,n=s
अविहिंसा अविहिंसा pos=n,g=f,c=1,n=s
pos=i
शौचम् शौच pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
संयमः संयम pos=n,g=m,c=1,n=s
साधनानि साधन pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p