Original

तपसो हि परं नास्ति तपसा विन्दते महत् ।नासाध्यं तपसः किंचिदिति बुध्यस्व भारत ॥ १६ ॥

Segmented

तपसो हि परम् न अस्ति तपसा विन्दते महत् न असाध्यम् तपसः किंचिद् इति बुध्यस्व भारत

Analysis

Word Lemma Parse
तपसो तपस् pos=n,g=n,c=5,n=s
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तपसा तपस् pos=n,g=n,c=3,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
pos=i
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इति इति pos=i
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s