Original

प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ।उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥ १४ ॥

Segmented

प्रज्ञावान् तु एव पुरुषः संयुक्तः परया धिया उदय-अस्तमय-ज्ञः हि न शोचति न हृष्यति

Analysis

Word Lemma Parse
प्रज्ञावान् प्रज्ञावत् pos=a,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
धिया धी pos=n,g=f,c=3,n=s
उदय उदय pos=n,comp=y
अस्तमय अस्तमय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
pos=i
हृष्यति हृष् pos=v,p=3,n=s,l=lat