Original

सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ।नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥ १३ ॥

Segmented

सुख-दुःखे हि पुरुषः पर्यायेण उपसेवते न अत्यन्तम् असुखम् कश्चित् प्राप्नोति पुरुष-ऋषभ

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
उपसेवते उपसेव् pos=v,p=3,n=s,l=lat
pos=i
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
असुखम् असुख pos=n,g=n,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s